Declension table of ardhika

Deva

MasculineSingularDualPlural
Nominativeardhikaḥ ardhikau ardhikāḥ
Vocativeardhika ardhikau ardhikāḥ
Accusativeardhikam ardhikau ardhikān
Instrumentalardhikena ardhikābhyām ardhikaiḥ ardhikebhiḥ
Dativeardhikāya ardhikābhyām ardhikebhyaḥ
Ablativeardhikāt ardhikābhyām ardhikebhyaḥ
Genitiveardhikasya ardhikayoḥ ardhikānām
Locativeardhike ardhikayoḥ ardhikeṣu

Compound ardhika -

Adverb -ardhikam -ardhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria