Declension table of ardhavṛddha

Deva

NeuterSingularDualPlural
Nominativeardhavṛddham ardhavṛddhe ardhavṛddhāni
Vocativeardhavṛddha ardhavṛddhe ardhavṛddhāni
Accusativeardhavṛddham ardhavṛddhe ardhavṛddhāni
Instrumentalardhavṛddhena ardhavṛddhābhyām ardhavṛddhaiḥ
Dativeardhavṛddhāya ardhavṛddhābhyām ardhavṛddhebhyaḥ
Ablativeardhavṛddhāt ardhavṛddhābhyām ardhavṛddhebhyaḥ
Genitiveardhavṛddhasya ardhavṛddhayoḥ ardhavṛddhānām
Locativeardhavṛddhe ardhavṛddhayoḥ ardhavṛddheṣu

Compound ardhavṛddha -

Adverb -ardhavṛddham -ardhavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria