Declension table of ardhavṛddha

Deva

MasculineSingularDualPlural
Nominativeardhavṛddhaḥ ardhavṛddhau ardhavṛddhāḥ
Vocativeardhavṛddha ardhavṛddhau ardhavṛddhāḥ
Accusativeardhavṛddham ardhavṛddhau ardhavṛddhān
Instrumentalardhavṛddhena ardhavṛddhābhyām ardhavṛddhaiḥ ardhavṛddhebhiḥ
Dativeardhavṛddhāya ardhavṛddhābhyām ardhavṛddhebhyaḥ
Ablativeardhavṛddhāt ardhavṛddhābhyām ardhavṛddhebhyaḥ
Genitiveardhavṛddhasya ardhavṛddhayoḥ ardhavṛddhānām
Locativeardhavṛddhe ardhavṛddhayoḥ ardhavṛddheṣu

Compound ardhavṛddha -

Adverb -ardhavṛddham -ardhavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria