Declension table of ardhasamavṛtta

Deva

NeuterSingularDualPlural
Nominativeardhasamavṛttam ardhasamavṛtte ardhasamavṛttāni
Vocativeardhasamavṛtta ardhasamavṛtte ardhasamavṛttāni
Accusativeardhasamavṛttam ardhasamavṛtte ardhasamavṛttāni
Instrumentalardhasamavṛttena ardhasamavṛttābhyām ardhasamavṛttaiḥ
Dativeardhasamavṛttāya ardhasamavṛttābhyām ardhasamavṛttebhyaḥ
Ablativeardhasamavṛttāt ardhasamavṛttābhyām ardhasamavṛttebhyaḥ
Genitiveardhasamavṛttasya ardhasamavṛttayoḥ ardhasamavṛttānām
Locativeardhasamavṛtte ardhasamavṛttayoḥ ardhasamavṛtteṣu

Compound ardhasamavṛtta -

Adverb -ardhasamavṛttam -ardhasamavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria