Declension table of ardhanāriśvarastotra

Deva

NeuterSingularDualPlural
Nominativeardhanāriśvarastotram ardhanāriśvarastotre ardhanāriśvarastotrāṇi
Vocativeardhanāriśvarastotra ardhanāriśvarastotre ardhanāriśvarastotrāṇi
Accusativeardhanāriśvarastotram ardhanāriśvarastotre ardhanāriśvarastotrāṇi
Instrumentalardhanāriśvarastotreṇa ardhanāriśvarastotrābhyām ardhanāriśvarastotraiḥ
Dativeardhanāriśvarastotrāya ardhanāriśvarastotrābhyām ardhanāriśvarastotrebhyaḥ
Ablativeardhanāriśvarastotrāt ardhanāriśvarastotrābhyām ardhanāriśvarastotrebhyaḥ
Genitiveardhanāriśvarastotrasya ardhanāriśvarastotrayoḥ ardhanāriśvarastotrāṇām
Locativeardhanāriśvarastotre ardhanāriśvarastotrayoḥ ardhanāriśvarastotreṣu

Compound ardhanāriśvarastotra -

Adverb -ardhanāriśvarastotram -ardhanāriśvarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria