Declension table of ardhamāgadhī

Deva

FeminineSingularDualPlural
Nominativeardhamāgadhī ardhamāgadhyau ardhamāgadhyaḥ
Vocativeardhamāgadhi ardhamāgadhyau ardhamāgadhyaḥ
Accusativeardhamāgadhīm ardhamāgadhyau ardhamāgadhīḥ
Instrumentalardhamāgadhyā ardhamāgadhībhyām ardhamāgadhībhiḥ
Dativeardhamāgadhyai ardhamāgadhībhyām ardhamāgadhībhyaḥ
Ablativeardhamāgadhyāḥ ardhamāgadhībhyām ardhamāgadhībhyaḥ
Genitiveardhamāgadhyāḥ ardhamāgadhyoḥ ardhamāgadhīnām
Locativeardhamāgadhyām ardhamāgadhyoḥ ardhamāgadhīṣu

Compound ardhamāgadhi - ardhamāgadhī -

Adverb -ardhamāgadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria