Declension table of ardhamaṇḍapa

Deva

NeuterSingularDualPlural
Nominativeardhamaṇḍapam ardhamaṇḍape ardhamaṇḍapāni
Vocativeardhamaṇḍapa ardhamaṇḍape ardhamaṇḍapāni
Accusativeardhamaṇḍapam ardhamaṇḍape ardhamaṇḍapāni
Instrumentalardhamaṇḍapena ardhamaṇḍapābhyām ardhamaṇḍapaiḥ
Dativeardhamaṇḍapāya ardhamaṇḍapābhyām ardhamaṇḍapebhyaḥ
Ablativeardhamaṇḍapāt ardhamaṇḍapābhyām ardhamaṇḍapebhyaḥ
Genitiveardhamaṇḍapasya ardhamaṇḍapayoḥ ardhamaṇḍapānām
Locativeardhamaṇḍape ardhamaṇḍapayoḥ ardhamaṇḍapeṣu

Compound ardhamaṇḍapa -

Adverb -ardhamaṇḍapam -ardhamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria