Declension table of ardhadharmapūjā

Deva

FeminineSingularDualPlural
Nominativeardhadharmapūjā ardhadharmapūje ardhadharmapūjāḥ
Vocativeardhadharmapūje ardhadharmapūje ardhadharmapūjāḥ
Accusativeardhadharmapūjām ardhadharmapūje ardhadharmapūjāḥ
Instrumentalardhadharmapūjayā ardhadharmapūjābhyām ardhadharmapūjābhiḥ
Dativeardhadharmapūjāyai ardhadharmapūjābhyām ardhadharmapūjābhyaḥ
Ablativeardhadharmapūjāyāḥ ardhadharmapūjābhyām ardhadharmapūjābhyaḥ
Genitiveardhadharmapūjāyāḥ ardhadharmapūjayoḥ ardhadharmapūjānām
Locativeardhadharmapūjāyām ardhadharmapūjayoḥ ardhadharmapūjāsu

Adverb -ardhadharmapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria