Declension table of ardhadhātu

Deva

MasculineSingularDualPlural
Nominativeardhadhātuḥ ardhadhātū ardhadhātavaḥ
Vocativeardhadhāto ardhadhātū ardhadhātavaḥ
Accusativeardhadhātum ardhadhātū ardhadhātūn
Instrumentalardhadhātunā ardhadhātubhyām ardhadhātubhiḥ
Dativeardhadhātave ardhadhātubhyām ardhadhātubhyaḥ
Ablativeardhadhātoḥ ardhadhātubhyām ardhadhātubhyaḥ
Genitiveardhadhātoḥ ardhadhātvoḥ ardhadhātūnām
Locativeardhadhātau ardhadhātvoḥ ardhadhātuṣu

Compound ardhadhātu -

Adverb -ardhadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria