Declension table of ardhāntaraikapada

Deva

NeuterSingularDualPlural
Nominativeardhāntaraikapadam ardhāntaraikapade ardhāntaraikapadāni
Vocativeardhāntaraikapada ardhāntaraikapade ardhāntaraikapadāni
Accusativeardhāntaraikapadam ardhāntaraikapade ardhāntaraikapadāni
Instrumentalardhāntaraikapadena ardhāntaraikapadābhyām ardhāntaraikapadaiḥ
Dativeardhāntaraikapadāya ardhāntaraikapadābhyām ardhāntaraikapadebhyaḥ
Ablativeardhāntaraikapadāt ardhāntaraikapadābhyām ardhāntaraikapadebhyaḥ
Genitiveardhāntaraikapadasya ardhāntaraikapadayoḥ ardhāntaraikapadānām
Locativeardhāntaraikapade ardhāntaraikapadayoḥ ardhāntaraikapadeṣu

Compound ardhāntaraikapada -

Adverb -ardhāntaraikapadam -ardhāntaraikapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria