Declension table of ardana

Deva

MasculineSingularDualPlural
Nominativeardanaḥ ardanau ardanāḥ
Vocativeardana ardanau ardanāḥ
Accusativeardanam ardanau ardanān
Instrumentalardanena ardanābhyām ardanaiḥ ardanebhiḥ
Dativeardanāya ardanābhyām ardanebhyaḥ
Ablativeardanāt ardanābhyām ardanebhyaḥ
Genitiveardanasya ardanayoḥ ardanānām
Locativeardane ardanayoḥ ardaneṣu

Compound ardana -

Adverb -ardanam -ardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria