Declension table of arcita

Deva

NeuterSingularDualPlural
Nominativearcitam arcite arcitāni
Vocativearcita arcite arcitāni
Accusativearcitam arcite arcitāni
Instrumentalarcitena arcitābhyām arcitaiḥ
Dativearcitāya arcitābhyām arcitebhyaḥ
Ablativearcitāt arcitābhyām arcitebhyaḥ
Genitivearcitasya arcitayoḥ arcitānām
Locativearcite arcitayoḥ arciteṣu

Compound arcita -

Adverb -arcitam -arcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria