Declension table of arcita

Deva

MasculineSingularDualPlural
Nominativearcitaḥ arcitau arcitāḥ
Vocativearcita arcitau arcitāḥ
Accusativearcitam arcitau arcitān
Instrumentalarcitena arcitābhyām arcitaiḥ arcitebhiḥ
Dativearcitāya arcitābhyām arcitebhyaḥ
Ablativearcitāt arcitābhyām arcitebhyaḥ
Genitivearcitasya arcitayoḥ arcitānām
Locativearcite arcitayoḥ arciteṣu

Compound arcita -

Adverb -arcitam -arcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria