Declension table of arbudaśikhara

Deva

MasculineSingularDualPlural
Nominativearbudaśikharaḥ arbudaśikharau arbudaśikharāḥ
Vocativearbudaśikhara arbudaśikharau arbudaśikharāḥ
Accusativearbudaśikharam arbudaśikharau arbudaśikharān
Instrumentalarbudaśikhareṇa arbudaśikharābhyām arbudaśikharaiḥ arbudaśikharebhiḥ
Dativearbudaśikharāya arbudaśikharābhyām arbudaśikharebhyaḥ
Ablativearbudaśikharāt arbudaśikharābhyām arbudaśikharebhyaḥ
Genitivearbudaśikharasya arbudaśikharayoḥ arbudaśikharāṇām
Locativearbudaśikhare arbudaśikharayoḥ arbudaśikhareṣu

Compound arbudaśikhara -

Adverb -arbudaśikharam -arbudaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria