Declension table of arbudaparvata

Deva

MasculineSingularDualPlural
Nominativearbudaparvataḥ arbudaparvatau arbudaparvatāḥ
Vocativearbudaparvata arbudaparvatau arbudaparvatāḥ
Accusativearbudaparvatam arbudaparvatau arbudaparvatān
Instrumentalarbudaparvatena arbudaparvatābhyām arbudaparvataiḥ arbudaparvatebhiḥ
Dativearbudaparvatāya arbudaparvatābhyām arbudaparvatebhyaḥ
Ablativearbudaparvatāt arbudaparvatābhyām arbudaparvatebhyaḥ
Genitivearbudaparvatasya arbudaparvatayoḥ arbudaparvatānām
Locativearbudaparvate arbudaparvatayoḥ arbudaparvateṣu

Compound arbudaparvata -

Adverb -arbudaparvatam -arbudaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria