Declension table of aravindanābhi

Deva

MasculineSingularDualPlural
Nominativearavindanābhiḥ aravindanābhī aravindanābhayaḥ
Vocativearavindanābhe aravindanābhī aravindanābhayaḥ
Accusativearavindanābhim aravindanābhī aravindanābhīn
Instrumentalaravindanābhinā aravindanābhibhyām aravindanābhibhiḥ
Dativearavindanābhaye aravindanābhibhyām aravindanābhibhyaḥ
Ablativearavindanābheḥ aravindanābhibhyām aravindanābhibhyaḥ
Genitivearavindanābheḥ aravindanābhyoḥ aravindanābhīnām
Locativearavindanābhau aravindanābhyoḥ aravindanābhiṣu

Compound aravindanābhi -

Adverb -aravindanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria