Declension table of arati

Deva

MasculineSingularDualPlural
Nominativearatiḥ aratī aratayaḥ
Vocativearate aratī aratayaḥ
Accusativearatim aratī aratīn
Instrumentalaratinā aratibhyām aratibhiḥ
Dativearataye aratibhyām aratibhyaḥ
Ablativearateḥ aratibhyām aratibhyaḥ
Genitivearateḥ aratyoḥ aratīnām
Locativearatau aratyoḥ aratiṣu

Compound arati -

Adverb -arati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria