Declension table of araghaṭṭa

Deva

MasculineSingularDualPlural
Nominativearaghaṭṭaḥ araghaṭṭau araghaṭṭāḥ
Vocativearaghaṭṭa araghaṭṭau araghaṭṭāḥ
Accusativearaghaṭṭam araghaṭṭau araghaṭṭān
Instrumentalaraghaṭṭena araghaṭṭābhyām araghaṭṭaiḥ araghaṭṭebhiḥ
Dativearaghaṭṭāya araghaṭṭābhyām araghaṭṭebhyaḥ
Ablativearaghaṭṭāt araghaṭṭābhyām araghaṭṭebhyaḥ
Genitivearaghaṭṭasya araghaṭṭayoḥ araghaṭṭānām
Locativearaghaṭṭe araghaṭṭayoḥ araghaṭṭeṣu

Compound araghaṭṭa -

Adverb -araghaṭṭam -araghaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria