Declension table of araṇyemāṣa

Deva

MasculineSingularDualPlural
Nominativearaṇyemāṣaḥ araṇyemāṣau araṇyemāṣāḥ
Vocativearaṇyemāṣa araṇyemāṣau araṇyemāṣāḥ
Accusativearaṇyemāṣam araṇyemāṣau araṇyemāṣān
Instrumentalaraṇyemāṣeṇa araṇyemāṣābhyām araṇyemāṣaiḥ araṇyemāṣebhiḥ
Dativearaṇyemāṣāya araṇyemāṣābhyām araṇyemāṣebhyaḥ
Ablativearaṇyemāṣāt araṇyemāṣābhyām araṇyemāṣebhyaḥ
Genitivearaṇyemāṣasya araṇyemāṣayoḥ araṇyemāṣāṇām
Locativearaṇyemāṣe araṇyemāṣayoḥ araṇyemāṣeṣu

Compound araṇyemāṣa -

Adverb -araṇyemāṣam -araṇyemāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria