Declension table of araṇyarudita

Deva

MasculineSingularDualPlural
Nominativearaṇyaruditaḥ araṇyaruditau araṇyaruditāḥ
Vocativearaṇyarudita araṇyaruditau araṇyaruditāḥ
Accusativearaṇyaruditam araṇyaruditau araṇyaruditān
Instrumentalaraṇyaruditena araṇyaruditābhyām araṇyaruditaiḥ araṇyaruditebhiḥ
Dativearaṇyaruditāya araṇyaruditābhyām araṇyaruditebhyaḥ
Ablativearaṇyaruditāt araṇyaruditābhyām araṇyaruditebhyaḥ
Genitivearaṇyaruditasya araṇyaruditayoḥ araṇyaruditānām
Locativearaṇyarudite araṇyaruditayoḥ araṇyaruditeṣu

Compound araṇyarudita -

Adverb -araṇyaruditam -araṇyaruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria