Declension table of araṇyagavaya

Deva

MasculineSingularDualPlural
Nominativearaṇyagavayaḥ araṇyagavayau araṇyagavayāḥ
Vocativearaṇyagavaya araṇyagavayau araṇyagavayāḥ
Accusativearaṇyagavayam araṇyagavayau araṇyagavayān
Instrumentalaraṇyagavayena araṇyagavayābhyām araṇyagavayaiḥ araṇyagavayebhiḥ
Dativearaṇyagavayāya araṇyagavayābhyām araṇyagavayebhyaḥ
Ablativearaṇyagavayāt araṇyagavayābhyām araṇyagavayebhyaḥ
Genitivearaṇyagavayasya araṇyagavayayoḥ araṇyagavayānām
Locativearaṇyagavaye araṇyagavayayoḥ araṇyagavayeṣu

Compound araṇyagavaya -

Adverb -araṇyagavayam -araṇyagavayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria