Declension table of apūrvatā

Deva

FeminineSingularDualPlural
Nominativeapūrvatā apūrvate apūrvatāḥ
Vocativeapūrvate apūrvate apūrvatāḥ
Accusativeapūrvatām apūrvate apūrvatāḥ
Instrumentalapūrvatayā apūrvatābhyām apūrvatābhiḥ
Dativeapūrvatāyai apūrvatābhyām apūrvatābhyaḥ
Ablativeapūrvatāyāḥ apūrvatābhyām apūrvatābhyaḥ
Genitiveapūrvatāyāḥ apūrvatayoḥ apūrvatānām
Locativeapūrvatāyām apūrvatayoḥ apūrvatāsu

Adverb -apūrvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria