Declension table of apūrṇakāla

Deva

NeuterSingularDualPlural
Nominativeapūrṇakālam apūrṇakāle apūrṇakālāni
Vocativeapūrṇakāla apūrṇakāle apūrṇakālāni
Accusativeapūrṇakālam apūrṇakāle apūrṇakālāni
Instrumentalapūrṇakālena apūrṇakālābhyām apūrṇakālaiḥ
Dativeapūrṇakālāya apūrṇakālābhyām apūrṇakālebhyaḥ
Ablativeapūrṇakālāt apūrṇakālābhyām apūrṇakālebhyaḥ
Genitiveapūrṇakālasya apūrṇakālayoḥ apūrṇakālānām
Locativeapūrṇakāle apūrṇakālayoḥ apūrṇakāleṣu

Compound apūrṇakāla -

Adverb -apūrṇakālam -apūrṇakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria