Declension table of apūpavat

Deva

NeuterSingularDualPlural
Nominativeapūpavat apūpavantī apūpavatī apūpavanti
Vocativeapūpavat apūpavantī apūpavatī apūpavanti
Accusativeapūpavat apūpavantī apūpavatī apūpavanti
Instrumentalapūpavatā apūpavadbhyām apūpavadbhiḥ
Dativeapūpavate apūpavadbhyām apūpavadbhyaḥ
Ablativeapūpavataḥ apūpavadbhyām apūpavadbhyaḥ
Genitiveapūpavataḥ apūpavatoḥ apūpavatām
Locativeapūpavati apūpavatoḥ apūpavatsu

Adverb -apūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria