Declension table of apravāsa

Deva

NeuterSingularDualPlural
Nominativeapravāsam apravāse apravāsāni
Vocativeapravāsa apravāse apravāsāni
Accusativeapravāsam apravāse apravāsāni
Instrumentalapravāsena apravāsābhyām apravāsaiḥ
Dativeapravāsāya apravāsābhyām apravāsebhyaḥ
Ablativeapravāsāt apravāsābhyām apravāsebhyaḥ
Genitiveapravāsasya apravāsayoḥ apravāsānām
Locativeapravāse apravāsayoḥ apravāseṣu

Compound apravāsa -

Adverb -apravāsam -apravāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria