Declension table of apratyaya

Deva

MasculineSingularDualPlural
Nominativeapratyayaḥ apratyayau apratyayāḥ
Vocativeapratyaya apratyayau apratyayāḥ
Accusativeapratyayam apratyayau apratyayān
Instrumentalapratyayena apratyayābhyām apratyayaiḥ apratyayebhiḥ
Dativeapratyayāya apratyayābhyām apratyayebhyaḥ
Ablativeapratyayāt apratyayābhyām apratyayebhyaḥ
Genitiveapratyayasya apratyayayoḥ apratyayānām
Locativeapratyaye apratyayayoḥ apratyayeṣu

Compound apratyaya -

Adverb -apratyayam -apratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria