Declension table of apratta

Deva

NeuterSingularDualPlural
Nominativeaprattam apratte aprattāni
Vocativeapratta apratte aprattāni
Accusativeaprattam apratte aprattāni
Instrumentalaprattena aprattābhyām aprattaiḥ
Dativeaprattāya aprattābhyām aprattebhyaḥ
Ablativeaprattāt aprattābhyām aprattebhyaḥ
Genitiveaprattasya aprattayoḥ aprattānām
Locativeapratte aprattayoḥ apratteṣu

Compound apratta -

Adverb -aprattam -aprattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria