Declension table of apratta

Deva

MasculineSingularDualPlural
Nominativeaprattaḥ aprattau aprattāḥ
Vocativeapratta aprattau aprattāḥ
Accusativeaprattam aprattau aprattān
Instrumentalaprattena aprattābhyām aprattaiḥ aprattebhiḥ
Dativeaprattāya aprattābhyām aprattebhyaḥ
Ablativeaprattāt aprattābhyām aprattebhyaḥ
Genitiveaprattasya aprattayoḥ aprattānām
Locativeapratte aprattayoḥ apratteṣu

Compound apratta -

Adverb -aprattam -aprattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria