Declension table of apratipatha

Deva

MasculineSingularDualPlural
Nominativeapratipathaḥ apratipathau apratipathāḥ
Vocativeapratipatha apratipathau apratipathāḥ
Accusativeapratipatham apratipathau apratipathān
Instrumentalapratipathena apratipathābhyām apratipathaiḥ apratipathebhiḥ
Dativeapratipathāya apratipathābhyām apratipathebhyaḥ
Ablativeapratipathāt apratipathābhyām apratipathebhyaḥ
Genitiveapratipathasya apratipathayoḥ apratipathānām
Locativeapratipathe apratipathayoḥ apratipatheṣu

Compound apratipatha -

Adverb -apratipatham -apratipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria