Declension table of apratima

Deva

MasculineSingularDualPlural
Nominativeapratimaḥ apratimau apratimāḥ
Vocativeapratima apratimau apratimāḥ
Accusativeapratimam apratimau apratimān
Instrumentalapratimena apratimābhyām apratimaiḥ apratimebhiḥ
Dativeapratimāya apratimābhyām apratimebhyaḥ
Ablativeapratimāt apratimābhyām apratimebhyaḥ
Genitiveapratimasya apratimayoḥ apratimānām
Locativeapratime apratimayoḥ apratimeṣu

Compound apratima -

Adverb -apratimam -apratimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria