Declension table of apratikāra

Deva

MasculineSingularDualPlural
Nominativeapratikāraḥ apratikārau apratikārāḥ
Vocativeapratikāra apratikārau apratikārāḥ
Accusativeapratikāram apratikārau apratikārān
Instrumentalapratikāreṇa apratikārābhyām apratikāraiḥ
Dativeapratikārāya apratikārābhyām apratikārebhyaḥ
Ablativeapratikārāt apratikārābhyām apratikārebhyaḥ
Genitiveapratikārasya apratikārayoḥ apratikārāṇām
Locativeapratikāre apratikārayoḥ apratikāreṣu

Compound apratikāra -

Adverb -apratikāram -apratikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria