Declension table of apratihata

Deva

NeuterSingularDualPlural
Nominativeapratihatam apratihate apratihatāni
Vocativeapratihata apratihate apratihatāni
Accusativeapratihatam apratihate apratihatāni
Instrumentalapratihatena apratihatābhyām apratihataiḥ
Dativeapratihatāya apratihatābhyām apratihatebhyaḥ
Ablativeapratihatāt apratihatābhyām apratihatebhyaḥ
Genitiveapratihatasya apratihatayoḥ apratihatānām
Locativeapratihate apratihatayoḥ apratihateṣu

Compound apratihata -

Adverb -apratihatam -apratihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria