Declension table of aprati

Deva

FeminineSingularDualPlural
Nominativeapratiḥ apratī apratayaḥ
Vocativeaprate apratī apratayaḥ
Accusativeapratim apratī apratīḥ
Instrumentalapratyā apratibhyām apratibhiḥ
Dativeapratyai aprataye apratibhyām apratibhyaḥ
Ablativeapratyāḥ aprateḥ apratibhyām apratibhyaḥ
Genitiveapratyāḥ aprateḥ apratyoḥ apratīnām
Locativeapratyām apratau apratyoḥ apratiṣu

Compound aprati -

Adverb -aprati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria