Declension table of aprasiddha

Deva

MasculineSingularDualPlural
Nominativeaprasiddhaḥ aprasiddhau aprasiddhāḥ
Vocativeaprasiddha aprasiddhau aprasiddhāḥ
Accusativeaprasiddham aprasiddhau aprasiddhān
Instrumentalaprasiddhena aprasiddhābhyām aprasiddhaiḥ aprasiddhebhiḥ
Dativeaprasiddhāya aprasiddhābhyām aprasiddhebhyaḥ
Ablativeaprasiddhāt aprasiddhābhyām aprasiddhebhyaḥ
Genitiveaprasiddhasya aprasiddhayoḥ aprasiddhānām
Locativeaprasiddhe aprasiddhayoḥ aprasiddheṣu

Compound aprasiddha -

Adverb -aprasiddham -aprasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria