Declension table of apramattavirata

Deva

NeuterSingularDualPlural
Nominativeapramattaviratam apramattavirate apramattaviratāni
Vocativeapramattavirata apramattavirate apramattaviratāni
Accusativeapramattaviratam apramattavirate apramattaviratāni
Instrumentalapramattaviratena apramattaviratābhyām apramattavirataiḥ
Dativeapramattaviratāya apramattaviratābhyām apramattaviratebhyaḥ
Ablativeapramattaviratāt apramattaviratābhyām apramattaviratebhyaḥ
Genitiveapramattaviratasya apramattaviratayoḥ apramattaviratānām
Locativeapramattavirate apramattaviratayoḥ apramattavirateṣu

Compound apramattavirata -

Adverb -apramattaviratam -apramattaviratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria