Declension table of aprakaṭa

Deva

MasculineSingularDualPlural
Nominativeaprakaṭaḥ aprakaṭau aprakaṭāḥ
Vocativeaprakaṭa aprakaṭau aprakaṭāḥ
Accusativeaprakaṭam aprakaṭau aprakaṭān
Instrumentalaprakaṭena aprakaṭābhyām aprakaṭaiḥ aprakaṭebhiḥ
Dativeaprakaṭāya aprakaṭābhyām aprakaṭebhyaḥ
Ablativeaprakaṭāt aprakaṭābhyām aprakaṭebhyaḥ
Genitiveaprakaṭasya aprakaṭayoḥ aprakaṭānām
Locativeaprakaṭe aprakaṭayoḥ aprakaṭeṣu

Compound aprakaṭa -

Adverb -aprakaṭam -aprakaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria