Declension table of aprakṛta

Deva

NeuterSingularDualPlural
Nominativeaprakṛtam aprakṛte aprakṛtāni
Vocativeaprakṛta aprakṛte aprakṛtāni
Accusativeaprakṛtam aprakṛte aprakṛtāni
Instrumentalaprakṛtena aprakṛtābhyām aprakṛtaiḥ
Dativeaprakṛtāya aprakṛtābhyām aprakṛtebhyaḥ
Ablativeaprakṛtāt aprakṛtābhyām aprakṛtebhyaḥ
Genitiveaprakṛtasya aprakṛtayoḥ aprakṛtānām
Locativeaprakṛte aprakṛtayoḥ aprakṛteṣu

Compound aprakṛta -

Adverb -aprakṛtam -aprakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria