Declension table of aprahṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeaprahṛṣṭaḥ aprahṛṣṭau aprahṛṣṭāḥ
Vocativeaprahṛṣṭa aprahṛṣṭau aprahṛṣṭāḥ
Accusativeaprahṛṣṭam aprahṛṣṭau aprahṛṣṭān
Instrumentalaprahṛṣṭena aprahṛṣṭābhyām aprahṛṣṭaiḥ aprahṛṣṭebhiḥ
Dativeaprahṛṣṭāya aprahṛṣṭābhyām aprahṛṣṭebhyaḥ
Ablativeaprahṛṣṭāt aprahṛṣṭābhyām aprahṛṣṭebhyaḥ
Genitiveaprahṛṣṭasya aprahṛṣṭayoḥ aprahṛṣṭānām
Locativeaprahṛṣṭe aprahṛṣṭayoḥ aprahṛṣṭeṣu

Compound aprahṛṣṭa -

Adverb -aprahṛṣṭam -aprahṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria