Declension table of apradhāna

Deva

MasculineSingularDualPlural
Nominativeapradhānaḥ apradhānau apradhānāḥ
Vocativeapradhāna apradhānau apradhānāḥ
Accusativeapradhānam apradhānau apradhānān
Instrumentalapradhānena apradhānābhyām apradhānaiḥ apradhānebhiḥ
Dativeapradhānāya apradhānābhyām apradhānebhyaḥ
Ablativeapradhānāt apradhānābhyām apradhānebhyaḥ
Genitiveapradhānasya apradhānayoḥ apradhānānām
Locativeapradhāne apradhānayoḥ apradhāneṣu

Compound apradhāna -

Adverb -apradhānam -apradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria