Declension table of aprāsaṅgika

Deva

NeuterSingularDualPlural
Nominativeaprāsaṅgikam aprāsaṅgike aprāsaṅgikāni
Vocativeaprāsaṅgika aprāsaṅgike aprāsaṅgikāni
Accusativeaprāsaṅgikam aprāsaṅgike aprāsaṅgikāni
Instrumentalaprāsaṅgikena aprāsaṅgikābhyām aprāsaṅgikaiḥ
Dativeaprāsaṅgikāya aprāsaṅgikābhyām aprāsaṅgikebhyaḥ
Ablativeaprāsaṅgikāt aprāsaṅgikābhyām aprāsaṅgikebhyaḥ
Genitiveaprāsaṅgikasya aprāsaṅgikayoḥ aprāsaṅgikānām
Locativeaprāsaṅgike aprāsaṅgikayoḥ aprāsaṅgikeṣu

Compound aprāsaṅgika -

Adverb -aprāsaṅgikam -aprāsaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria