Declension table of aprāsaṅgika

Deva

MasculineSingularDualPlural
Nominativeaprāsaṅgikaḥ aprāsaṅgikau aprāsaṅgikāḥ
Vocativeaprāsaṅgika aprāsaṅgikau aprāsaṅgikāḥ
Accusativeaprāsaṅgikam aprāsaṅgikau aprāsaṅgikān
Instrumentalaprāsaṅgikena aprāsaṅgikābhyām aprāsaṅgikaiḥ aprāsaṅgikebhiḥ
Dativeaprāsaṅgikāya aprāsaṅgikābhyām aprāsaṅgikebhyaḥ
Ablativeaprāsaṅgikāt aprāsaṅgikābhyām aprāsaṅgikebhyaḥ
Genitiveaprāsaṅgikasya aprāsaṅgikayoḥ aprāsaṅgikānām
Locativeaprāsaṅgike aprāsaṅgikayoḥ aprāsaṅgikeṣu

Compound aprāsaṅgika -

Adverb -aprāsaṅgikam -aprāsaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria