Declension table of aprāpyakārin

Deva

NeuterSingularDualPlural
Nominativeaprāpyakāri aprāpyakāriṇī aprāpyakārīṇi
Vocativeaprāpyakārin aprāpyakāri aprāpyakāriṇī aprāpyakārīṇi
Accusativeaprāpyakāri aprāpyakāriṇī aprāpyakārīṇi
Instrumentalaprāpyakāriṇā aprāpyakāribhyām aprāpyakāribhiḥ
Dativeaprāpyakāriṇe aprāpyakāribhyām aprāpyakāribhyaḥ
Ablativeaprāpyakāriṇaḥ aprāpyakāribhyām aprāpyakāribhyaḥ
Genitiveaprāpyakāriṇaḥ aprāpyakāriṇoḥ aprāpyakāriṇām
Locativeaprāpyakāriṇi aprāpyakāriṇoḥ aprāpyakāriṣu

Compound aprāpyakāri -

Adverb -aprāpyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria