Declension table of apohaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeapohaprakaraṇam apohaprakaraṇe apohaprakaraṇāni
Vocativeapohaprakaraṇa apohaprakaraṇe apohaprakaraṇāni
Accusativeapohaprakaraṇam apohaprakaraṇe apohaprakaraṇāni
Instrumentalapohaprakaraṇena apohaprakaraṇābhyām apohaprakaraṇaiḥ
Dativeapohaprakaraṇāya apohaprakaraṇābhyām apohaprakaraṇebhyaḥ
Ablativeapohaprakaraṇāt apohaprakaraṇābhyām apohaprakaraṇebhyaḥ
Genitiveapohaprakaraṇasya apohaprakaraṇayoḥ apohaprakaraṇānām
Locativeapohaprakaraṇe apohaprakaraṇayoḥ apohaprakaraṇeṣu

Compound apohaprakaraṇa -

Adverb -apohaprakaraṇam -apohaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria