Declension table of apogaṇḍa

Deva

NeuterSingularDualPlural
Nominativeapogaṇḍam apogaṇḍe apogaṇḍāni
Vocativeapogaṇḍa apogaṇḍe apogaṇḍāni
Accusativeapogaṇḍam apogaṇḍe apogaṇḍāni
Instrumentalapogaṇḍena apogaṇḍābhyām apogaṇḍaiḥ
Dativeapogaṇḍāya apogaṇḍābhyām apogaṇḍebhyaḥ
Ablativeapogaṇḍāt apogaṇḍābhyām apogaṇḍebhyaḥ
Genitiveapogaṇḍasya apogaṇḍayoḥ apogaṇḍānām
Locativeapogaṇḍe apogaṇḍayoḥ apogaṇḍeṣu

Compound apogaṇḍa -

Adverb -apogaṇḍam -apogaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria