Declension table of apoddhāra

Deva

NeuterSingularDualPlural
Nominativeapoddhāram apoddhāre apoddhārāṇi
Vocativeapoddhāra apoddhāre apoddhārāṇi
Accusativeapoddhāram apoddhāre apoddhārāṇi
Instrumentalapoddhāreṇa apoddhārābhyām apoddhāraiḥ
Dativeapoddhārāya apoddhārābhyām apoddhārebhyaḥ
Ablativeapoddhārāt apoddhārābhyām apoddhārebhyaḥ
Genitiveapoddhārasya apoddhārayoḥ apoddhārāṇām
Locativeapoddhāre apoddhārayoḥ apoddhāreṣu

Compound apoddhāra -

Adverb -apoddhāram -apoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria