Declension table of apīḍayat

Deva

MasculineSingularDualPlural
Nominativeapīḍayan apīḍayantau apīḍayantaḥ
Vocativeapīḍayan apīḍayantau apīḍayantaḥ
Accusativeapīḍayantam apīḍayantau apīḍayataḥ
Instrumentalapīḍayatā apīḍayadbhyām apīḍayadbhiḥ
Dativeapīḍayate apīḍayadbhyām apīḍayadbhyaḥ
Ablativeapīḍayataḥ apīḍayadbhyām apīḍayadbhyaḥ
Genitiveapīḍayataḥ apīḍayatoḥ apīḍayatām
Locativeapīḍayati apīḍayatoḥ apīḍayatsu

Compound apīḍayat -

Adverb -apīḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria