Declension table of apekṣya

Deva

NeuterSingularDualPlural
Nominativeapekṣyam apekṣye apekṣyāṇi
Vocativeapekṣya apekṣye apekṣyāṇi
Accusativeapekṣyam apekṣye apekṣyāṇi
Instrumentalapekṣyeṇa apekṣyābhyām apekṣyaiḥ
Dativeapekṣyāya apekṣyābhyām apekṣyebhyaḥ
Ablativeapekṣyāt apekṣyābhyām apekṣyebhyaḥ
Genitiveapekṣyasya apekṣyayoḥ apekṣyāṇām
Locativeapekṣye apekṣyayoḥ apekṣyeṣu

Compound apekṣya -

Adverb -apekṣyam -apekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria