Declension table of apekṣita

Deva

MasculineSingularDualPlural
Nominativeapekṣitaḥ apekṣitau apekṣitāḥ
Vocativeapekṣita apekṣitau apekṣitāḥ
Accusativeapekṣitam apekṣitau apekṣitān
Instrumentalapekṣitena apekṣitābhyām apekṣitaiḥ apekṣitebhiḥ
Dativeapekṣitāya apekṣitābhyām apekṣitebhyaḥ
Ablativeapekṣitāt apekṣitābhyām apekṣitebhyaḥ
Genitiveapekṣitasya apekṣitayoḥ apekṣitānām
Locativeapekṣite apekṣitayoḥ apekṣiteṣu

Compound apekṣita -

Adverb -apekṣitam -apekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria