Declension table of apekṣin

Deva

MasculineSingularDualPlural
Nominativeapekṣī apekṣiṇau apekṣiṇaḥ
Vocativeapekṣin apekṣiṇau apekṣiṇaḥ
Accusativeapekṣiṇam apekṣiṇau apekṣiṇaḥ
Instrumentalapekṣiṇā apekṣibhyām apekṣibhiḥ
Dativeapekṣiṇe apekṣibhyām apekṣibhyaḥ
Ablativeapekṣiṇaḥ apekṣibhyām apekṣibhyaḥ
Genitiveapekṣiṇaḥ apekṣiṇoḥ apekṣiṇām
Locativeapekṣiṇi apekṣiṇoḥ apekṣiṣu

Compound apekṣi -

Adverb -apekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria