Declension table of apekṣābuddhi

Deva

FeminineSingularDualPlural
Nominativeapekṣābuddhiḥ apekṣābuddhī apekṣābuddhayaḥ
Vocativeapekṣābuddhe apekṣābuddhī apekṣābuddhayaḥ
Accusativeapekṣābuddhim apekṣābuddhī apekṣābuddhīḥ
Instrumentalapekṣābuddhyā apekṣābuddhibhyām apekṣābuddhibhiḥ
Dativeapekṣābuddhyai apekṣābuddhaye apekṣābuddhibhyām apekṣābuddhibhyaḥ
Ablativeapekṣābuddhyāḥ apekṣābuddheḥ apekṣābuddhibhyām apekṣābuddhibhyaḥ
Genitiveapekṣābuddhyāḥ apekṣābuddheḥ apekṣābuddhyoḥ apekṣābuddhīnām
Locativeapekṣābuddhyām apekṣābuddhau apekṣābuddhyoḥ apekṣābuddhiṣu

Compound apekṣābuddhi -

Adverb -apekṣābuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria